सुबन्तावली ?अघमार

Roma

पुमान्एकद्विबहु
प्रथमाअघमारः अघमारौ अघमाराः
सम्बोधनम्अघमार अघमारौ अघमाराः
द्वितीयाअघमारम् अघमारौ अघमारान्
तृतीयाअघमारेण अघमाराभ्याम् अघमारैः अघमारेभिः
चतुर्थीअघमाराय अघमाराभ्याम् अघमारेभ्यः
पञ्चमीअघमारात् अघमाराभ्याम् अघमारेभ्यः
षष्ठीअघमारस्य अघमारयोः अघमाराणाम्
सप्तमीअघमारे अघमारयोः अघमारेषु

समास अघमार

अव्यय ॰अघमारम् ॰अघमारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria