सुबन्तावली ?अघल

Roma

पुमान्एकद्विबहु
प्रथमाअघलः अघलौ अघलाः
सम्बोधनम्अघल अघलौ अघलाः
द्वितीयाअघलम् अघलौ अघलान्
तृतीयाअघलेन अघलाभ्याम् अघलैः अघलेभिः
चतुर्थीअघलाय अघलाभ्याम् अघलेभ्यः
पञ्चमीअघलात् अघलाभ्याम् अघलेभ्यः
षष्ठीअघलस्य अघलयोः अघलानाम्
सप्तमीअघले अघलयोः अघलेषु

समास अघल

अव्यय ॰अघलम् ॰अघलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria