सुबन्तावली ?अघहार

Roma

पुमान्एकद्विबहु
प्रथमाअघहारः अघहारौ अघहाराः
सम्बोधनम्अघहार अघहारौ अघहाराः
द्वितीयाअघहारम् अघहारौ अघहारान्
तृतीयाअघहारेण अघहाराभ्याम् अघहारैः अघहारेभिः
चतुर्थीअघहाराय अघहाराभ्याम् अघहारेभ्यः
पञ्चमीअघहारात् अघहाराभ्याम् अघहारेभ्यः
षष्ठीअघहारस्य अघहारयोः अघहाराणाम्
सप्तमीअघहारे अघहारयोः अघहारेषु

समास अघहार

अव्यय ॰अघहारम् ॰अघहारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria