सुबन्तावली ?अघघ्ना

Roma

स्त्रीएकद्विबहु
प्रथमाअघघ्ना अघघ्ने अघघ्नाः
सम्बोधनम्अघघ्ने अघघ्ने अघघ्नाः
द्वितीयाअघघ्नाम् अघघ्ने अघघ्नाः
तृतीयाअघघ्नया अघघ्नाभ्याम् अघघ्नाभिः
चतुर्थीअघघ्नायै अघघ्नाभ्याम् अघघ्नाभ्यः
पञ्चमीअघघ्नायाः अघघ्नाभ्याम् अघघ्नाभ्यः
षष्ठीअघघ्नायाः अघघ्नयोः अघघ्नानाम्
सप्तमीअघघ्नायाम् अघघ्नयोः अघघ्नासु

अव्यय ॰अघघ्नम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria