सुबन्तावली ?अघदेव

Roma

पुमान्एकद्विबहु
प्रथमाअघदेवः अघदेवौ अघदेवाः
सम्बोधनम्अघदेव अघदेवौ अघदेवाः
द्वितीयाअघदेवम् अघदेवौ अघदेवान्
तृतीयाअघदेवेन अघदेवाभ्याम् अघदेवैः अघदेवेभिः
चतुर्थीअघदेवाय अघदेवाभ्याम् अघदेवेभ्यः
पञ्चमीअघदेवात् अघदेवाभ्याम् अघदेवेभ्यः
षष्ठीअघदेवस्य अघदेवयोः अघदेवानाम्
सप्तमीअघदेवे अघदेवयोः अघदेवेषु

समास अघदेव

अव्यय ॰अघदेवम् ॰अघदेवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria