Declension table of ?aghāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeaghāyiṣyamāṇā aghāyiṣyamāṇe aghāyiṣyamāṇāḥ
Vocativeaghāyiṣyamāṇe aghāyiṣyamāṇe aghāyiṣyamāṇāḥ
Accusativeaghāyiṣyamāṇām aghāyiṣyamāṇe aghāyiṣyamāṇāḥ
Instrumentalaghāyiṣyamāṇayā aghāyiṣyamāṇābhyām aghāyiṣyamāṇābhiḥ
Dativeaghāyiṣyamāṇāyai aghāyiṣyamāṇābhyām aghāyiṣyamāṇābhyaḥ
Ablativeaghāyiṣyamāṇāyāḥ aghāyiṣyamāṇābhyām aghāyiṣyamāṇābhyaḥ
Genitiveaghāyiṣyamāṇāyāḥ aghāyiṣyamāṇayoḥ aghāyiṣyamāṇānām
Locativeaghāyiṣyamāṇāyām aghāyiṣyamāṇayoḥ aghāyiṣyamāṇāsu

Adverb -aghāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria