Declension table of aghaṭatva

Deva

NeuterSingularDualPlural
Nominativeaghaṭatvam aghaṭatve aghaṭatvāni
Vocativeaghaṭatva aghaṭatve aghaṭatvāni
Accusativeaghaṭatvam aghaṭatve aghaṭatvāni
Instrumentalaghaṭatvena aghaṭatvābhyām aghaṭatvaiḥ
Dativeaghaṭatvāya aghaṭatvābhyām aghaṭatvebhyaḥ
Ablativeaghaṭatvāt aghaṭatvābhyām aghaṭatvebhyaḥ
Genitiveaghaṭatvasya aghaṭatvayoḥ aghaṭatvānām
Locativeaghaṭatve aghaṭatvayoḥ aghaṭatveṣu

Compound aghaṭatva -

Adverb -aghaṭatvam -aghaṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria