Declension table of aghaṭatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aghaṭatvam | aghaṭatve | aghaṭatvāni |
Vocative | aghaṭatva | aghaṭatve | aghaṭatvāni |
Accusative | aghaṭatvam | aghaṭatve | aghaṭatvāni |
Instrumental | aghaṭatvena | aghaṭatvābhyām | aghaṭatvaiḥ |
Dative | aghaṭatvāya | aghaṭatvābhyām | aghaṭatvebhyaḥ |
Ablative | aghaṭatvāt | aghaṭatvābhyām | aghaṭatvebhyaḥ |
Genitive | aghaṭatvasya | aghaṭatvayoḥ | aghaṭatvānām |
Locative | aghaṭatve | aghaṭatvayoḥ | aghaṭatveṣu |