सुबन्तावली ?अघटमान

Roma

पुमान्एकद्विबहु
प्रथमाअघटमानः अघटमानौ अघटमानाः
सम्बोधनम्अघटमान अघटमानौ अघटमानाः
द्वितीयाअघटमानम् अघटमानौ अघटमानान्
तृतीयाअघटमानेन अघटमानाभ्याम् अघटमानैः अघटमानेभिः
चतुर्थीअघटमानाय अघटमानाभ्याम् अघटमानेभ्यः
पञ्चमीअघटमानात् अघटमानाभ्याम् अघटमानेभ्यः
षष्ठीअघटमानस्य अघटमानयोः अघटमानानाम्
सप्तमीअघटमाने अघटमानयोः अघटमानेषु

समास अघटमान

अव्यय ॰अघटमानम् ॰अघटमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria