Declension table of ?aghṛtā

Deva

FeminineSingularDualPlural
Nominativeaghṛtā aghṛte aghṛtāḥ
Vocativeaghṛte aghṛte aghṛtāḥ
Accusativeaghṛtām aghṛte aghṛtāḥ
Instrumentalaghṛtayā aghṛtābhyām aghṛtābhiḥ
Dativeaghṛtāyai aghṛtābhyām aghṛtābhyaḥ
Ablativeaghṛtāyāḥ aghṛtābhyām aghṛtābhyaḥ
Genitiveaghṛtāyāḥ aghṛtayoḥ aghṛtānām
Locativeaghṛtāyām aghṛtayoḥ aghṛtāsu

Adverb -aghṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria