सुबन्तावली ?अगतीक

Roma

पुमान्एकद्विबहु
प्रथमाअगतीकः अगतीकौ अगतीकाः
सम्बोधनम्अगतीक अगतीकौ अगतीकाः
द्वितीयाअगतीकम् अगतीकौ अगतीकान्
तृतीयाअगतीकेन अगतीकाभ्याम् अगतीकैः अगतीकेभिः
चतुर्थीअगतीकाय अगतीकाभ्याम् अगतीकेभ्यः
पञ्चमीअगतीकात् अगतीकाभ्याम् अगतीकेभ्यः
षष्ठीअगतीकस्य अगतीकयोः अगतीकानाम्
सप्तमीअगतीके अगतीकयोः अगतीकेषु

समास अगतीक

अव्यय ॰अगतीकम् ॰अगतीकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria