Declension table of agastyatīrtha

Deva

NeuterSingularDualPlural
Nominativeagastyatīrtham agastyatīrthe agastyatīrthāni
Vocativeagastyatīrtha agastyatīrthe agastyatīrthāni
Accusativeagastyatīrtham agastyatīrthe agastyatīrthāni
Instrumentalagastyatīrthena agastyatīrthābhyām agastyatīrthaiḥ
Dativeagastyatīrthāya agastyatīrthābhyām agastyatīrthebhyaḥ
Ablativeagastyatīrthāt agastyatīrthābhyām agastyatīrthebhyaḥ
Genitiveagastyatīrthasya agastyatīrthayoḥ agastyatīrthānām
Locativeagastyatīrthe agastyatīrthayoḥ agastyatīrtheṣu

Compound agastyatīrtha -

Adverb -agastyatīrtham -agastyatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria