Declension table of agastimata

Deva

NeuterSingularDualPlural
Nominativeagastimatam agastimate agastimatāni
Vocativeagastimata agastimate agastimatāni
Accusativeagastimatam agastimate agastimatāni
Instrumentalagastimatena agastimatābhyām agastimataiḥ
Dativeagastimatāya agastimatābhyām agastimatebhyaḥ
Ablativeagastimatāt agastimatābhyām agastimatebhyaḥ
Genitiveagastimatasya agastimatayoḥ agastimatānām
Locativeagastimate agastimatayoḥ agastimateṣu

Compound agastimata -

Adverb -agastimatam -agastimatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria