सुबन्तावली ?अगम्यागमनीय

Roma

पुमान्एकद्विबहु
प्रथमाअगम्यागमनीयः अगम्यागमनीयौ अगम्यागमनीयाः
सम्बोधनम्अगम्यागमनीय अगम्यागमनीयौ अगम्यागमनीयाः
द्वितीयाअगम्यागमनीयम् अगम्यागमनीयौ अगम्यागमनीयान्
तृतीयाअगम्यागमनीयेन अगम्यागमनीयाभ्याम् अगम्यागमनीयैः अगम्यागमनीयेभिः
चतुर्थीअगम्यागमनीयाय अगम्यागमनीयाभ्याम् अगम्यागमनीयेभ्यः
पञ्चमीअगम्यागमनीयात् अगम्यागमनीयाभ्याम् अगम्यागमनीयेभ्यः
षष्ठीअगम्यागमनीयस्य अगम्यागमनीययोः अगम्यागमनीयानाम्
सप्तमीअगम्यागमनीये अगम्यागमनीययोः अगम्यागमनीयेषु

समास अगम्यागमनीय

अव्यय ॰अगम्यागमनीयम् ॰अगम्यागमनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria