Declension table of agamyāgamana

Deva

NeuterSingularDualPlural
Nominativeagamyāgamanam agamyāgamane agamyāgamanāni
Vocativeagamyāgamana agamyāgamane agamyāgamanāni
Accusativeagamyāgamanam agamyāgamane agamyāgamanāni
Instrumentalagamyāgamanena agamyāgamanābhyām agamyāgamanaiḥ
Dativeagamyāgamanāya agamyāgamanābhyām agamyāgamanebhyaḥ
Ablativeagamyāgamanāt agamyāgamanābhyām agamyāgamanebhyaḥ
Genitiveagamyāgamanasya agamyāgamanayoḥ agamyāgamanānām
Locativeagamyāgamane agamyāgamanayoḥ agamyāgamaneṣu

Compound agamyāgamana -

Adverb -agamyāgamanam -agamyāgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria