सुबन्तावली ?अगमा

Roma

स्त्रीएकद्विबहु
प्रथमाअगमा अगमे अगमाः
सम्बोधनम्अगमे अगमे अगमाः
द्वितीयाअगमाम् अगमे अगमाः
तृतीयाअगमया अगमाभ्याम् अगमाभिः
चतुर्थीअगमायै अगमाभ्याम् अगमाभ्यः
पञ्चमीअगमायाः अगमाभ्याम् अगमाभ्यः
षष्ठीअगमायाः अगमयोः अगमानाम्
सप्तमीअगमायाम् अगमयोः अगमासु

अव्यय ॰अगमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria