सुबन्तावली ?अगम

Roma

पुमान्एकद्विबहु
प्रथमाअगमः अगमौ अगमाः
सम्बोधनम्अगम अगमौ अगमाः
द्वितीयाअगमम् अगमौ अगमान्
तृतीयाअगमेन अगमाभ्याम् अगमैः अगमेभिः
चतुर्थीअगमाय अगमाभ्याम् अगमेभ्यः
पञ्चमीअगमात् अगमाभ्याम् अगमेभ्यः
षष्ठीअगमस्य अगमयोः अगमानाम्
सप्तमीअगमे अगमयोः अगमेषु

समास अगम

अव्यय ॰अगमम् ॰अगमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria