सुबन्तावली ?अगदितवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअगदितवत् अगदितवन्ती अगदितवती अगदितवन्ति
सम्बोधनम्अगदितवत् अगदितवन्ती अगदितवती अगदितवन्ति
द्वितीयाअगदितवत् अगदितवन्ती अगदितवती अगदितवन्ति
तृतीयाअगदितवता अगदितवद्भ्याम् अगदितवद्भिः
चतुर्थीअगदितवते अगदितवद्भ्याम् अगदितवद्भ्यः
पञ्चमीअगदितवतः अगदितवद्भ्याम् अगदितवद्भ्यः
षष्ठीअगदितवतः अगदितवतोः अगदितवताम्
सप्तमीअगदितवति अगदितवतोः अगदितवत्सु

अव्यय ॰अगदितवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria