Declension table of agādhatā

Deva

FeminineSingularDualPlural
Nominativeagādhatā agādhate agādhatāḥ
Vocativeagādhate agādhate agādhatāḥ
Accusativeagādhatām agādhate agādhatāḥ
Instrumentalagādhatayā agādhatābhyām agādhatābhiḥ
Dativeagādhatāyai agādhatābhyām agādhatābhyaḥ
Ablativeagādhatāyāḥ agādhatābhyām agādhatābhyaḥ
Genitiveagādhatāyāḥ agādhatayoḥ agādhatānām
Locativeagādhatāyām agādhatayoḥ agādhatāsu

Adverb -agādhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria