Declension table of agaṇya

Deva

NeuterSingularDualPlural
Nominativeagaṇyam agaṇye agaṇyāni
Vocativeagaṇya agaṇye agaṇyāni
Accusativeagaṇyam agaṇye agaṇyāni
Instrumentalagaṇyena agaṇyābhyām agaṇyaiḥ
Dativeagaṇyāya agaṇyābhyām agaṇyebhyaḥ
Ablativeagaṇyāt agaṇyābhyām agaṇyebhyaḥ
Genitiveagaṇyasya agaṇyayoḥ agaṇyānām
Locativeagaṇye agaṇyayoḥ agaṇyeṣu

Compound agaṇya -

Adverb -agaṇyam -agaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria