Declension table of agaṇya

Deva

MasculineSingularDualPlural
Nominativeagaṇyaḥ agaṇyau agaṇyāḥ
Vocativeagaṇya agaṇyau agaṇyāḥ
Accusativeagaṇyam agaṇyau agaṇyān
Instrumentalagaṇyena agaṇyābhyām agaṇyaiḥ agaṇyebhiḥ
Dativeagaṇyāya agaṇyābhyām agaṇyebhyaḥ
Ablativeagaṇyāt agaṇyābhyām agaṇyebhyaḥ
Genitiveagaṇyasya agaṇyayoḥ agaṇyānām
Locativeagaṇye agaṇyayoḥ agaṇyeṣu

Compound agaṇya -

Adverb -agaṇyam -agaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria