Declension table of agaṇita

Deva

NeuterSingularDualPlural
Nominativeagaṇitam agaṇite agaṇitāni
Vocativeagaṇita agaṇite agaṇitāni
Accusativeagaṇitam agaṇite agaṇitāni
Instrumentalagaṇitena agaṇitābhyām agaṇitaiḥ
Dativeagaṇitāya agaṇitābhyām agaṇitebhyaḥ
Ablativeagaṇitāt agaṇitābhyām agaṇitebhyaḥ
Genitiveagaṇitasya agaṇitayoḥ agaṇitānām
Locativeagaṇite agaṇitayoḥ agaṇiteṣu

Compound agaṇita -

Adverb -agaṇitam -agaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria