Declension table of aṅkuśa

Deva

MasculineSingularDualPlural
Nominativeaṅkuśaḥ aṅkuśau aṅkuśāḥ
Vocativeaṅkuśa aṅkuśau aṅkuśāḥ
Accusativeaṅkuśam aṅkuśau aṅkuśān
Instrumentalaṅkuśena aṅkuśābhyām aṅkuśaiḥ aṅkuśebhiḥ
Dativeaṅkuśāya aṅkuśābhyām aṅkuśebhyaḥ
Ablativeaṅkuśāt aṅkuśābhyām aṅkuśebhyaḥ
Genitiveaṅkuśasya aṅkuśayoḥ aṅkuśānām
Locativeaṅkuśe aṅkuśayoḥ aṅkuśeṣu

Compound aṅkuśa -

Adverb -aṅkuśam -aṅkuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria