Declension table of ?aṅkuritā

Deva

FeminineSingularDualPlural
Nominativeaṅkuritā aṅkurite aṅkuritāḥ
Vocativeaṅkurite aṅkurite aṅkuritāḥ
Accusativeaṅkuritām aṅkurite aṅkuritāḥ
Instrumentalaṅkuritayā aṅkuritābhyām aṅkuritābhiḥ
Dativeaṅkuritāyai aṅkuritābhyām aṅkuritābhyaḥ
Ablativeaṅkuritāyāḥ aṅkuritābhyām aṅkuritābhyaḥ
Genitiveaṅkuritāyāḥ aṅkuritayoḥ aṅkuritānām
Locativeaṅkuritāyām aṅkuritayoḥ aṅkuritāsu

Adverb -aṅkuritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria