Declension table of aṅkurita

Deva

NeuterSingularDualPlural
Nominativeaṅkuritam aṅkurite aṅkuritāni
Vocativeaṅkurita aṅkurite aṅkuritāni
Accusativeaṅkuritam aṅkurite aṅkuritāni
Instrumentalaṅkuritena aṅkuritābhyām aṅkuritaiḥ
Dativeaṅkuritāya aṅkuritābhyām aṅkuritebhyaḥ
Ablativeaṅkuritāt aṅkuritābhyām aṅkuritebhyaḥ
Genitiveaṅkuritasya aṅkuritayoḥ aṅkuritānām
Locativeaṅkurite aṅkuritayoḥ aṅkuriteṣu

Compound aṅkurita -

Adverb -aṅkuritam -aṅkuritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria