Declension table of aṅkola

Deva

MasculineSingularDualPlural
Nominativeaṅkolaḥ aṅkolau aṅkolāḥ
Vocativeaṅkola aṅkolau aṅkolāḥ
Accusativeaṅkolam aṅkolau aṅkolān
Instrumentalaṅkolena aṅkolābhyām aṅkolaiḥ aṅkolebhiḥ
Dativeaṅkolāya aṅkolābhyām aṅkolebhyaḥ
Ablativeaṅkolāt aṅkolābhyām aṅkolebhyaḥ
Genitiveaṅkolasya aṅkolayoḥ aṅkolānām
Locativeaṅkole aṅkolayoḥ aṅkoleṣu

Compound aṅkola -

Adverb -aṅkolam -aṅkolāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria