Declension table of ?aṅkitavyā

Deva

FeminineSingularDualPlural
Nominativeaṅkitavyā aṅkitavye aṅkitavyāḥ
Vocativeaṅkitavye aṅkitavye aṅkitavyāḥ
Accusativeaṅkitavyām aṅkitavye aṅkitavyāḥ
Instrumentalaṅkitavyayā aṅkitavyābhyām aṅkitavyābhiḥ
Dativeaṅkitavyāyai aṅkitavyābhyām aṅkitavyābhyaḥ
Ablativeaṅkitavyāyāḥ aṅkitavyābhyām aṅkitavyābhyaḥ
Genitiveaṅkitavyāyāḥ aṅkitavyayoḥ aṅkitavyānām
Locativeaṅkitavyāyām aṅkitavyayoḥ aṅkitavyāsu

Adverb -aṅkitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria