Declension table of ?aṅkitavya

Deva

MasculineSingularDualPlural
Nominativeaṅkitavyaḥ aṅkitavyau aṅkitavyāḥ
Vocativeaṅkitavya aṅkitavyau aṅkitavyāḥ
Accusativeaṅkitavyam aṅkitavyau aṅkitavyān
Instrumentalaṅkitavyena aṅkitavyābhyām aṅkitavyaiḥ aṅkitavyebhiḥ
Dativeaṅkitavyāya aṅkitavyābhyām aṅkitavyebhyaḥ
Ablativeaṅkitavyāt aṅkitavyābhyām aṅkitavyebhyaḥ
Genitiveaṅkitavyasya aṅkitavyayoḥ aṅkitavyānām
Locativeaṅkitavye aṅkitavyayoḥ aṅkitavyeṣu

Compound aṅkitavya -

Adverb -aṅkitavyam -aṅkitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria