Declension table of aṅkita

Deva

NeuterSingularDualPlural
Nominativeaṅkitam aṅkite aṅkitāni
Vocativeaṅkita aṅkite aṅkitāni
Accusativeaṅkitam aṅkite aṅkitāni
Instrumentalaṅkitena aṅkitābhyām aṅkitaiḥ
Dativeaṅkitāya aṅkitābhyām aṅkitebhyaḥ
Ablativeaṅkitāt aṅkitābhyām aṅkitebhyaḥ
Genitiveaṅkitasya aṅkitayoḥ aṅkitānām
Locativeaṅkite aṅkitayoḥ aṅkiteṣu

Compound aṅkita -

Adverb -aṅkitam -aṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria