Declension table of aṅkita

Deva

MasculineSingularDualPlural
Nominativeaṅkitaḥ aṅkitau aṅkitāḥ
Vocativeaṅkita aṅkitau aṅkitāḥ
Accusativeaṅkitam aṅkitau aṅkitān
Instrumentalaṅkitena aṅkitābhyām aṅkitaiḥ aṅkitebhiḥ
Dativeaṅkitāya aṅkitābhyām aṅkitebhyaḥ
Ablativeaṅkitāt aṅkitābhyām aṅkitebhyaḥ
Genitiveaṅkitasya aṅkitayoḥ aṅkitānām
Locativeaṅkite aṅkitayoḥ aṅkiteṣu

Compound aṅkita -

Adverb -aṅkitam -aṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria