Declension table of ?aṅkiṣyat

Deva

NeuterSingularDualPlural
Nominativeaṅkiṣyat aṅkiṣyantī aṅkiṣyatī aṅkiṣyanti
Vocativeaṅkiṣyat aṅkiṣyantī aṅkiṣyatī aṅkiṣyanti
Accusativeaṅkiṣyat aṅkiṣyantī aṅkiṣyatī aṅkiṣyanti
Instrumentalaṅkiṣyatā aṅkiṣyadbhyām aṅkiṣyadbhiḥ
Dativeaṅkiṣyate aṅkiṣyadbhyām aṅkiṣyadbhyaḥ
Ablativeaṅkiṣyataḥ aṅkiṣyadbhyām aṅkiṣyadbhyaḥ
Genitiveaṅkiṣyataḥ aṅkiṣyatoḥ aṅkiṣyatām
Locativeaṅkiṣyati aṅkiṣyatoḥ aṅkiṣyatsu

Adverb -aṅkiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria