Declension table of ?aṅkiṣyat

Deva

MasculineSingularDualPlural
Nominativeaṅkiṣyan aṅkiṣyantau aṅkiṣyantaḥ
Vocativeaṅkiṣyan aṅkiṣyantau aṅkiṣyantaḥ
Accusativeaṅkiṣyantam aṅkiṣyantau aṅkiṣyataḥ
Instrumentalaṅkiṣyatā aṅkiṣyadbhyām aṅkiṣyadbhiḥ
Dativeaṅkiṣyate aṅkiṣyadbhyām aṅkiṣyadbhyaḥ
Ablativeaṅkiṣyataḥ aṅkiṣyadbhyām aṅkiṣyadbhyaḥ
Genitiveaṅkiṣyataḥ aṅkiṣyatoḥ aṅkiṣyatām
Locativeaṅkiṣyati aṅkiṣyatoḥ aṅkiṣyatsu

Compound aṅkiṣyat -

Adverb -aṅkiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria