Declension table of ?aṅkiṣyantī

Deva

FeminineSingularDualPlural
Nominativeaṅkiṣyantī aṅkiṣyantyau aṅkiṣyantyaḥ
Vocativeaṅkiṣyanti aṅkiṣyantyau aṅkiṣyantyaḥ
Accusativeaṅkiṣyantīm aṅkiṣyantyau aṅkiṣyantīḥ
Instrumentalaṅkiṣyantyā aṅkiṣyantībhyām aṅkiṣyantībhiḥ
Dativeaṅkiṣyantyai aṅkiṣyantībhyām aṅkiṣyantībhyaḥ
Ablativeaṅkiṣyantyāḥ aṅkiṣyantībhyām aṅkiṣyantībhyaḥ
Genitiveaṅkiṣyantyāḥ aṅkiṣyantyoḥ aṅkiṣyantīnām
Locativeaṅkiṣyantyām aṅkiṣyantyoḥ aṅkiṣyantīṣu

Compound aṅkiṣyanti - aṅkiṣyantī -

Adverb -aṅkiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria