Declension table of ?aṅkhyamāna

Deva

NeuterSingularDualPlural
Nominativeaṅkhyamānam aṅkhyamāne aṅkhyamānāni
Vocativeaṅkhyamāna aṅkhyamāne aṅkhyamānāni
Accusativeaṅkhyamānam aṅkhyamāne aṅkhyamānāni
Instrumentalaṅkhyamānena aṅkhyamānābhyām aṅkhyamānaiḥ
Dativeaṅkhyamānāya aṅkhyamānābhyām aṅkhyamānebhyaḥ
Ablativeaṅkhyamānāt aṅkhyamānābhyām aṅkhyamānebhyaḥ
Genitiveaṅkhyamānasya aṅkhyamānayoḥ aṅkhyamānānām
Locativeaṅkhyamāne aṅkhyamānayoḥ aṅkhyamāneṣu

Compound aṅkhyamāna -

Adverb -aṅkhyamānam -aṅkhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria