Declension table of ?aṅkhyamāna

Deva

MasculineSingularDualPlural
Nominativeaṅkhyamānaḥ aṅkhyamānau aṅkhyamānāḥ
Vocativeaṅkhyamāna aṅkhyamānau aṅkhyamānāḥ
Accusativeaṅkhyamānam aṅkhyamānau aṅkhyamānān
Instrumentalaṅkhyamānena aṅkhyamānābhyām aṅkhyamānaiḥ aṅkhyamānebhiḥ
Dativeaṅkhyamānāya aṅkhyamānābhyām aṅkhyamānebhyaḥ
Ablativeaṅkhyamānāt aṅkhyamānābhyām aṅkhyamānebhyaḥ
Genitiveaṅkhyamānasya aṅkhyamānayoḥ aṅkhyamānānām
Locativeaṅkhyamāne aṅkhyamānayoḥ aṅkhyamāneṣu

Compound aṅkhyamāna -

Adverb -aṅkhyamānam -aṅkhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria