Declension table of ?aṅkhitavatī

Deva

FeminineSingularDualPlural
Nominativeaṅkhitavatī aṅkhitavatyau aṅkhitavatyaḥ
Vocativeaṅkhitavati aṅkhitavatyau aṅkhitavatyaḥ
Accusativeaṅkhitavatīm aṅkhitavatyau aṅkhitavatīḥ
Instrumentalaṅkhitavatyā aṅkhitavatībhyām aṅkhitavatībhiḥ
Dativeaṅkhitavatyai aṅkhitavatībhyām aṅkhitavatībhyaḥ
Ablativeaṅkhitavatyāḥ aṅkhitavatībhyām aṅkhitavatībhyaḥ
Genitiveaṅkhitavatyāḥ aṅkhitavatyoḥ aṅkhitavatīnām
Locativeaṅkhitavatyām aṅkhitavatyoḥ aṅkhitavatīṣu

Compound aṅkhitavati - aṅkhitavatī -

Adverb -aṅkhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria