Declension table of ?aṅkhitavat

Deva

NeuterSingularDualPlural
Nominativeaṅkhitavat aṅkhitavantī aṅkhitavatī aṅkhitavanti
Vocativeaṅkhitavat aṅkhitavantī aṅkhitavatī aṅkhitavanti
Accusativeaṅkhitavat aṅkhitavantī aṅkhitavatī aṅkhitavanti
Instrumentalaṅkhitavatā aṅkhitavadbhyām aṅkhitavadbhiḥ
Dativeaṅkhitavate aṅkhitavadbhyām aṅkhitavadbhyaḥ
Ablativeaṅkhitavataḥ aṅkhitavadbhyām aṅkhitavadbhyaḥ
Genitiveaṅkhitavataḥ aṅkhitavatoḥ aṅkhitavatām
Locativeaṅkhitavati aṅkhitavatoḥ aṅkhitavatsu

Adverb -aṅkhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria