Declension table of ?aṅkhitavat

Deva

MasculineSingularDualPlural
Nominativeaṅkhitavān aṅkhitavantau aṅkhitavantaḥ
Vocativeaṅkhitavan aṅkhitavantau aṅkhitavantaḥ
Accusativeaṅkhitavantam aṅkhitavantau aṅkhitavataḥ
Instrumentalaṅkhitavatā aṅkhitavadbhyām aṅkhitavadbhiḥ
Dativeaṅkhitavate aṅkhitavadbhyām aṅkhitavadbhyaḥ
Ablativeaṅkhitavataḥ aṅkhitavadbhyām aṅkhitavadbhyaḥ
Genitiveaṅkhitavataḥ aṅkhitavatoḥ aṅkhitavatām
Locativeaṅkhitavati aṅkhitavatoḥ aṅkhitavatsu

Compound aṅkhitavat -

Adverb -aṅkhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria