Declension table of ?aṅkhita

Deva

NeuterSingularDualPlural
Nominativeaṅkhitam aṅkhite aṅkhitāni
Vocativeaṅkhita aṅkhite aṅkhitāni
Accusativeaṅkhitam aṅkhite aṅkhitāni
Instrumentalaṅkhitena aṅkhitābhyām aṅkhitaiḥ
Dativeaṅkhitāya aṅkhitābhyām aṅkhitebhyaḥ
Ablativeaṅkhitāt aṅkhitābhyām aṅkhitebhyaḥ
Genitiveaṅkhitasya aṅkhitayoḥ aṅkhitānām
Locativeaṅkhite aṅkhitayoḥ aṅkhiteṣu

Compound aṅkhita -

Adverb -aṅkhitam -aṅkhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria