Declension table of ?aṅkhita

Deva

MasculineSingularDualPlural
Nominativeaṅkhitaḥ aṅkhitau aṅkhitāḥ
Vocativeaṅkhita aṅkhitau aṅkhitāḥ
Accusativeaṅkhitam aṅkhitau aṅkhitān
Instrumentalaṅkhitena aṅkhitābhyām aṅkhitaiḥ aṅkhitebhiḥ
Dativeaṅkhitāya aṅkhitābhyām aṅkhitebhyaḥ
Ablativeaṅkhitāt aṅkhitābhyām aṅkhitebhyaḥ
Genitiveaṅkhitasya aṅkhitayoḥ aṅkhitānām
Locativeaṅkhite aṅkhitayoḥ aṅkhiteṣu

Compound aṅkhita -

Adverb -aṅkhitam -aṅkhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria