Declension table of ?aṅkhayitavyā

Deva

FeminineSingularDualPlural
Nominativeaṅkhayitavyā aṅkhayitavye aṅkhayitavyāḥ
Vocativeaṅkhayitavye aṅkhayitavye aṅkhayitavyāḥ
Accusativeaṅkhayitavyām aṅkhayitavye aṅkhayitavyāḥ
Instrumentalaṅkhayitavyayā aṅkhayitavyābhyām aṅkhayitavyābhiḥ
Dativeaṅkhayitavyāyai aṅkhayitavyābhyām aṅkhayitavyābhyaḥ
Ablativeaṅkhayitavyāyāḥ aṅkhayitavyābhyām aṅkhayitavyābhyaḥ
Genitiveaṅkhayitavyāyāḥ aṅkhayitavyayoḥ aṅkhayitavyānām
Locativeaṅkhayitavyāyām aṅkhayitavyayoḥ aṅkhayitavyāsu

Adverb -aṅkhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria