Declension table of ?aṅkhayitavya

Deva

MasculineSingularDualPlural
Nominativeaṅkhayitavyaḥ aṅkhayitavyau aṅkhayitavyāḥ
Vocativeaṅkhayitavya aṅkhayitavyau aṅkhayitavyāḥ
Accusativeaṅkhayitavyam aṅkhayitavyau aṅkhayitavyān
Instrumentalaṅkhayitavyena aṅkhayitavyābhyām aṅkhayitavyaiḥ aṅkhayitavyebhiḥ
Dativeaṅkhayitavyāya aṅkhayitavyābhyām aṅkhayitavyebhyaḥ
Ablativeaṅkhayitavyāt aṅkhayitavyābhyām aṅkhayitavyebhyaḥ
Genitiveaṅkhayitavyasya aṅkhayitavyayoḥ aṅkhayitavyānām
Locativeaṅkhayitavye aṅkhayitavyayoḥ aṅkhayitavyeṣu

Compound aṅkhayitavya -

Adverb -aṅkhayitavyam -aṅkhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria