Declension table of ?aṅkhayiṣyat

Deva

MasculineSingularDualPlural
Nominativeaṅkhayiṣyan aṅkhayiṣyantau aṅkhayiṣyantaḥ
Vocativeaṅkhayiṣyan aṅkhayiṣyantau aṅkhayiṣyantaḥ
Accusativeaṅkhayiṣyantam aṅkhayiṣyantau aṅkhayiṣyataḥ
Instrumentalaṅkhayiṣyatā aṅkhayiṣyadbhyām aṅkhayiṣyadbhiḥ
Dativeaṅkhayiṣyate aṅkhayiṣyadbhyām aṅkhayiṣyadbhyaḥ
Ablativeaṅkhayiṣyataḥ aṅkhayiṣyadbhyām aṅkhayiṣyadbhyaḥ
Genitiveaṅkhayiṣyataḥ aṅkhayiṣyatoḥ aṅkhayiṣyatām
Locativeaṅkhayiṣyati aṅkhayiṣyatoḥ aṅkhayiṣyatsu

Compound aṅkhayiṣyat -

Adverb -aṅkhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria