Declension table of ?aṅkhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeaṅkhayiṣyantī aṅkhayiṣyantyau aṅkhayiṣyantyaḥ
Vocativeaṅkhayiṣyanti aṅkhayiṣyantyau aṅkhayiṣyantyaḥ
Accusativeaṅkhayiṣyantīm aṅkhayiṣyantyau aṅkhayiṣyantīḥ
Instrumentalaṅkhayiṣyantyā aṅkhayiṣyantībhyām aṅkhayiṣyantībhiḥ
Dativeaṅkhayiṣyantyai aṅkhayiṣyantībhyām aṅkhayiṣyantībhyaḥ
Ablativeaṅkhayiṣyantyāḥ aṅkhayiṣyantībhyām aṅkhayiṣyantībhyaḥ
Genitiveaṅkhayiṣyantyāḥ aṅkhayiṣyantyoḥ aṅkhayiṣyantīnām
Locativeaṅkhayiṣyantyām aṅkhayiṣyantyoḥ aṅkhayiṣyantīṣu

Compound aṅkhayiṣyanti - aṅkhayiṣyantī -

Adverb -aṅkhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria