Declension table of ?aṅkhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeaṅkhayiṣyamāṇā aṅkhayiṣyamāṇe aṅkhayiṣyamāṇāḥ
Vocativeaṅkhayiṣyamāṇe aṅkhayiṣyamāṇe aṅkhayiṣyamāṇāḥ
Accusativeaṅkhayiṣyamāṇām aṅkhayiṣyamāṇe aṅkhayiṣyamāṇāḥ
Instrumentalaṅkhayiṣyamāṇayā aṅkhayiṣyamāṇābhyām aṅkhayiṣyamāṇābhiḥ
Dativeaṅkhayiṣyamāṇāyai aṅkhayiṣyamāṇābhyām aṅkhayiṣyamāṇābhyaḥ
Ablativeaṅkhayiṣyamāṇāyāḥ aṅkhayiṣyamāṇābhyām aṅkhayiṣyamāṇābhyaḥ
Genitiveaṅkhayiṣyamāṇāyāḥ aṅkhayiṣyamāṇayoḥ aṅkhayiṣyamāṇānām
Locativeaṅkhayiṣyamāṇāyām aṅkhayiṣyamāṇayoḥ aṅkhayiṣyamāṇāsu

Adverb -aṅkhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria