Declension table of ?aṅkhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeaṅkhayiṣyamāṇam aṅkhayiṣyamāṇe aṅkhayiṣyamāṇāni
Vocativeaṅkhayiṣyamāṇa aṅkhayiṣyamāṇe aṅkhayiṣyamāṇāni
Accusativeaṅkhayiṣyamāṇam aṅkhayiṣyamāṇe aṅkhayiṣyamāṇāni
Instrumentalaṅkhayiṣyamāṇena aṅkhayiṣyamāṇābhyām aṅkhayiṣyamāṇaiḥ
Dativeaṅkhayiṣyamāṇāya aṅkhayiṣyamāṇābhyām aṅkhayiṣyamāṇebhyaḥ
Ablativeaṅkhayiṣyamāṇāt aṅkhayiṣyamāṇābhyām aṅkhayiṣyamāṇebhyaḥ
Genitiveaṅkhayiṣyamāṇasya aṅkhayiṣyamāṇayoḥ aṅkhayiṣyamāṇānām
Locativeaṅkhayiṣyamāṇe aṅkhayiṣyamāṇayoḥ aṅkhayiṣyamāṇeṣu

Compound aṅkhayiṣyamāṇa -

Adverb -aṅkhayiṣyamāṇam -aṅkhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria