सुबन्तावली ?अङ्खयत्

Roma

पुमान्एकद्विबहु
प्रथमाअङ्खयन् अङ्खयन्तौ अङ्खयन्तः
सम्बोधनम्अङ्खयन् अङ्खयन्तौ अङ्खयन्तः
द्वितीयाअङ्खयन्तम् अङ्खयन्तौ अङ्खयतः
तृतीयाअङ्खयता अङ्खयद्भ्याम् अङ्खयद्भिः
चतुर्थीअङ्खयते अङ्खयद्भ्याम् अङ्खयद्भ्यः
पञ्चमीअङ्खयतः अङ्खयद्भ्याम् अङ्खयद्भ्यः
षष्ठीअङ्खयतः अङ्खयतोः अङ्खयताम्
सप्तमीअङ्खयति अङ्खयतोः अङ्खयत्सु

समास अङ्खयत्

अव्यय ॰अङ्खयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria