Declension table of ?aṅkhanīya

Deva

NeuterSingularDualPlural
Nominativeaṅkhanīyam aṅkhanīye aṅkhanīyāni
Vocativeaṅkhanīya aṅkhanīye aṅkhanīyāni
Accusativeaṅkhanīyam aṅkhanīye aṅkhanīyāni
Instrumentalaṅkhanīyena aṅkhanīyābhyām aṅkhanīyaiḥ
Dativeaṅkhanīyāya aṅkhanīyābhyām aṅkhanīyebhyaḥ
Ablativeaṅkhanīyāt aṅkhanīyābhyām aṅkhanīyebhyaḥ
Genitiveaṅkhanīyasya aṅkhanīyayoḥ aṅkhanīyānām
Locativeaṅkhanīye aṅkhanīyayoḥ aṅkhanīyeṣu

Compound aṅkhanīya -

Adverb -aṅkhanīyam -aṅkhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria