सुबन्तावली ?अङ्कयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअङ्कयिष्यन्ती अङ्कयिष्यन्त्यौ अङ्कयिष्यन्त्यः
सम्बोधनम्अङ्कयिष्यन्ति अङ्कयिष्यन्त्यौ अङ्कयिष्यन्त्यः
द्वितीयाअङ्कयिष्यन्तीम् अङ्कयिष्यन्त्यौ अङ्कयिष्यन्तीः
तृतीयाअङ्कयिष्यन्त्या अङ्कयिष्यन्तीभ्याम् अङ्कयिष्यन्तीभिः
चतुर्थीअङ्कयिष्यन्त्यै अङ्कयिष्यन्तीभ्याम् अङ्कयिष्यन्तीभ्यः
पञ्चमीअङ्कयिष्यन्त्याः अङ्कयिष्यन्तीभ्याम् अङ्कयिष्यन्तीभ्यः
षष्ठीअङ्कयिष्यन्त्याः अङ्कयिष्यन्त्योः अङ्कयिष्यन्तीनाम्
सप्तमीअङ्कयिष्यन्त्याम् अङ्कयिष्यन्त्योः अङ्कयिष्यन्तीषु

समास अङ्कयिष्यन्ति अङ्कयिष्यन्ती

अव्यय ॰अङ्कयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria