सुबन्तावली ?अङ्कयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअङ्कयिष्यमाणः अङ्कयिष्यमाणौ अङ्कयिष्यमाणाः
सम्बोधनम्अङ्कयिष्यमाण अङ्कयिष्यमाणौ अङ्कयिष्यमाणाः
द्वितीयाअङ्कयिष्यमाणम् अङ्कयिष्यमाणौ अङ्कयिष्यमाणान्
तृतीयाअङ्कयिष्यमाणेन अङ्कयिष्यमाणाभ्याम् अङ्कयिष्यमाणैः अङ्कयिष्यमाणेभिः
चतुर्थीअङ्कयिष्यमाणाय अङ्कयिष्यमाणाभ्याम् अङ्कयिष्यमाणेभ्यः
पञ्चमीअङ्कयिष्यमाणात् अङ्कयिष्यमाणाभ्याम् अङ्कयिष्यमाणेभ्यः
षष्ठीअङ्कयिष्यमाणस्य अङ्कयिष्यमाणयोः अङ्कयिष्यमाणानाम्
सप्तमीअङ्कयिष्यमाणे अङ्कयिष्यमाणयोः अङ्कयिष्यमाणेषु

समास अङ्कयिष्यमाण

अव्यय ॰अङ्कयिष्यमाणम् ॰अङ्कयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria