सुबन्तावली ?अङ्कलक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअङ्कलक्षणम् अङ्कलक्षणे अङ्कलक्षणानि
सम्बोधनम्अङ्कलक्षण अङ्कलक्षणे अङ्कलक्षणानि
द्वितीयाअङ्कलक्षणम् अङ्कलक्षणे अङ्कलक्षणानि
तृतीयाअङ्कलक्षणेन अङ्कलक्षणाभ्याम् अङ्कलक्षणैः
चतुर्थीअङ्कलक्षणाय अङ्कलक्षणाभ्याम् अङ्कलक्षणेभ्यः
पञ्चमीअङ्कलक्षणात् अङ्कलक्षणाभ्याम् अङ्कलक्षणेभ्यः
षष्ठीअङ्कलक्षणस्य अङ्कलक्षणयोः अङ्कलक्षणानाम्
सप्तमीअङ्कलक्षणे अङ्कलक्षणयोः अङ्कलक्षणेषु

समास अङ्कलक्षण

अव्यय ॰अङ्कलक्षणम् ॰अङ्कलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria